Ālambanaparīkṣā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

आलम्बनपरीक्षा

ālambanaparīkṣā



ācāryadiṅnāgakṛtā

namaḥ sarvabuddhabodhisattvebhyaḥ



1. yadyapīndriyavijñaptergrāhyāṃśaḥ (=aṇavaḥ) kāraṇaṃ bhavet|

atadābhatayā tasyā nākṣavadviṣayaḥ sa tu (aṇavaḥ)||



2. yadābhāsā na tasmāt sā dravyābhāvāt dvicandravat|

evaṃ bāhyadvayañcaiva na yuktaṃ matigocaraḥ||



3. sādhanaṃ sañcitākāramicchanti kila kecana|

aṇvākāro na vijñapterarthaḥ kaṭhinatādivat||



4. bhaveddhaṭaśarāvādestathā sati samā matiḥ|

ākārabhedādbhedaścet, nāsti tu dravyasatyaṇau||



5. pramāṇabhedābhāvāt saḥ, adravye'sti tataḥ sa hi|

aṇūnāṃ parihāre hi tadābhajñānaviplavāt||



6. yadantarjñeyarūpaṃ tu vahirvadavabhāsate|

so'rtho vijñānarūpatvāttatpratyayatayāpi ca||



7. ekāṃśaḥ pratyayo'vītāt śaktyarpaṇātkrameṇa [vā]|

sahakārivaśādyaddhi śaktirūpaṃ [tat] indriyam||



8. sā cāviruddhā vijñapterevaṃ viṣayarūpakam|

pravartate'nādikālaṃ śaktiścānyonyahetuke||



ityācāryadiṅnāgakṛtā ālambanaparīkṣāprakaraṇakārikā samāptā